Viṃśatitamaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

विंशतितमपरिवर्तः


 



viṃśatitamaparivartaḥ |



 



niṣpāditabuddhakṣetraviśuddhinopāyakauśalena sambhāraṃ paripūrya paścādyathābhavyatayā buddhakṛtyaṃ svabuddhakṣetre karaṇīyamityupāyakauśalaṃ vaktavyam | tatrāsya viṣayaṃ pratipādayituṃ praśnayannāha | prajñāpāramitāyāmityādi | parihārārthamāha | iha subhūta ityādi | rūpamiti tāṃ dharmatāṃ dharmatayeti tāṃ śūnyatāṃ dharmatayā śūnyatayā rūpaṃ vastviti pratyavekṣamāṇo yathā na samanupaśyecchūnyatāṃ śūnyatāsvabhāvenāstīti yathā nopalabhate tathā pratyavekṣitavyamiti yāvat | etaduktam | māyopamaḥ śūnyatādirupāyakauśalaviṣaya iti | kathaṃ punarabhyāse'pi nādhigacchatītyāha | yadbhagavannityādi | asya parihāreṇopāyakauśalaprayogaṃ nirdiśannāha | yataḥ subhūta ityādi | sarvākāravaropetāmiti dānādyavikalām | asamāhita eveti | prajñāpāramitā ca mahopāyakauśalātmikā mayā parigṛhītā bhaviṣyati | na ca śūnyatā sākṣātkṛtetyabhiprāyādetanniṣṭha eva śūnyatāsamādhau cittaṃ dhārayati | atra ca madhye jinajananīsāmarthyānna parihīyate bodhipakṣairdharmaiḥ,na cāśravakṣayaṃ kāmabhavāśravaprahāṇaṃ sañcintya sattvārthaṃ pratijanmapratigrahāt karoti śūnyatāsamādhyālambanādāśravakṣaye ca parijayaṃ karotītyarthaḥ | etadeva spaṣṭayannāha | yasmin samaya ityādi | kathamabhyāse'pi na sākṣātkartavyamiti | tatkasya hetorityāśaṅkyāha | evamārūḍhakuśaletyādi | bhūtakoṭiṃ na sākṣātkarotīti | etaduktam | sarvākārabhāvanāparijayapratyavekṣāsākṣātkaraṇakālākālajñānaprayogasāmarthyāttasmin samādhau sthito'pi na śūnyatāmadhigacchediti | upāyaḥ punardaśavidho bhavati | tatra tāvat pratibandhasamatikramaṇenāntarāyikadharmasamatikramaṇopāyārthamāha | tadyathāpi nāmetyādi | tatra śauryarūpaguṇairmṛdumadhyādhimātraiḥ yathākramamupetatvātparamaśūraśca bhavedityādi navapadāni vācyāni | granthārthagrahaṇasamarthatvānmedhāvī | karaṇapāṭavādvacanasamarthaḥ | praśnaparihārāt prativacanasamarthaḥ | stambhitatvābhāvātpratibhānasampannaḥ | svīkārārthasampādanātpratipattisampannaḥ | heyopādeyatvena kālādīnāṃ parijñānātkāladeśajñaḥ,sthānajñaḥ | mukhyato dhanuṣi suśikṣitatvādiṣṭhastreṣu paramagatiṃ gataḥ | bahūnāṃ dṛḍhānāñca praharaṇānāṃ nivārakatvādbahupraharaṇāvaraṇo dṛḍhapraharaṇāvaraṇaḥ | parāvarjanakarāḥ kāyādivikārāḥ kalāḥ | citrakarmādīniśilpasthānāni | smṛtimānityādi | sugamam | nirvartanasāmarthyānnistaraṇasamarthaḥ | kenacideva kāraṇasāmagrīyogenāmitrādyupanipātena | cittavākkāyavikārāpādanādyathākramaṃ mahāpratibhayaṃ bhīṣaṇaṃ romaharṣaṇam | sarvopadravarahitatvena śāntyā kṣemeṇāpakramayiṣyāmi | śarīrasausthityātpuṣṭyā svastinā parimocayiṣyāmi | ekadravyābhilāṣādvairānubandhena pratyarthikāḥ | amitrapakṣapatitāḥ pratyamitrāḥ | dayālutvādatisnigdhaḥ | dākṣiṇyayogātsānukrośaḥ | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi bhagavannityādi | kāyacittapīḍārahitatvādakṣato'nupahataḥ | dṛṣṭāntamevaṃ nirdiśya dārṣṭāntikārthamāha | evameva subhūte bodhisattva ityādi | tatra sattveṣu sukhasaṃyogaduḥkhaviyogasukhāviśleṣahitakaraṇāśayasamṛddhau saparivārāḥ samādhayo yathākramaṃ maitrīkaraṇāmuditopekṣāḥ | tathaiva tatkasya hetorityāśaṅkyāha | tathā hyasyetyādi | etadeva spaṣṭayannāha | yasmin samaya ityādi | mārapakṣaṃ cātikramyetyanenāntarāyikadharmasamatikramaṇopāyaḥ sūcitaḥ syāt | upasaṃharannāha | yasminnityādi | vibhāvitasarvasamatvenāpratiṣṭhitavihāropāyaṃ kathayannāha | tadyathāpi nāma subhūte pakṣītyādi | na ca tatrāpi niśrito na ca pratiṣṭhita iti | ākāśasyāsattvānna tatra buddhyā niśrito nāpi kāyena sthito'tha ca tasminneva viharatītyapratiṣṭhitavihāropāyo jñāpitaḥ syāt | dārṣṭāntikārthamāha | evameva subhūte bodhisattva ityādi | praṇidhānasamṛddhyā pūrvapraṇidhānānuvṛttyupāyaṃ nirdiśannāha | tadyathāpi nāma subhūte balavānityādi | yāvannākāṃkṣedityanena praṇidhānāvedhamupādāyānuvṛttirjñāpitā | prakṛtārthaṃ bodhisattve niyojayannāha | evameva subhūta ityādi | bhāvanāviśeṣamārgābhyāṃ yathākramaṃ paripakvāni suparipakvāni | upasaṃharannāha | tasmāttarhi subhūta ityādi | svabhyastasarvaduṣkaratvenāsādhāraṇopāyaṃ pratipādayannāha | duṣkarakārako bhagavannityādi  | śrutacintābhāvanābhiryathākramaṃ śūnyatāyāṃ caratītyādi yojyam | sādhūktatvenānuvadannāha | evametadityādi | tathaiva tatkasya hetorityāśaṅkyāha | tathā hītyādi | amumevārthaṃ samarthayannāha | yadā bodhisattva ityādi | pūrvavattatkasya hetorityāśaṅkyāha | tathā hyasyetyādi | na sākṣātkarotīti | sarvasattvāparityāgāśayasāmarthyena bhūtakoṭeranadhigamādasādhāraṇopāyo jñāpitaḥ syāt | sarvadharmānupalambhādasaktopāyaṃ vaktumāha | punaraparaṃ subhūte yadā bodhisattva ityādi | sattvasaṃjñayeti | bhāvābhiniveśena | na ca parihīyata iti | āsvādanopalambhena parihāṇisambhavānmaitryādisarvakuśaladharmāparihāṇivacanādanāsvādanopāyaḥ sūcitaḥ syāt | tathaiva tatkasya hetorityāśaṅkyāha | upāyakauśalyaparigṛhīto hītyādi | śūnyatāvimokṣamukhatvenānupalambhopāyārthamāha | punaraparaṃ subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati | dīrgharātramamī sattvā upalambhe carantītyādi | śūnyatāsamādhivimokṣasukhaṃ samāpadyata ityādi | śūnyatāsamādhivimokṣamukhabhāvanāparipūrigamanādanupalambhopāyaḥ paridīpitaḥ | nimittānupalambhādanimittopāyārthamāha | punaraparaṃ subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati | dīrgharātramamī sattvā nimittasaṃjñayetyādi | animittaṃ samādhivimokṣamukhaṃ samāpadyata iti | animittasamādhivimokṣamukhabhāvanāparipūrigamanenānimittopāyo gaditaḥ | praṇidhānānupalambhenāpraṇidhānopāyārthamāha | punaraparaṃ subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati | dīrgharātramamī sattvā nityasañjñayetyādi | apraṇihitaṃ samādhivimokṣamiti | apraṇihitasamādhivimokṣamukhabhāvanāparipūrigamanenāpraṇidhānopāyaḥ sūcitaḥ | śūnyatādīnāṃ śrāvakādisādhāraṇatve'pi tadupāyaviśeṣaṇārthamāha | yo hi kaścit subhūte bodhisattva ityādi | tatra śūnyatāditrivimokṣamukhaviparyayeṇopalambhe caritāvina ityādi tridhoktaṃ tasyaiva ca vyākhyānaṃ piṇḍasaṃjñāyāmityādinā yathākramaṃ kṛtam | śūnyatāta ityādāvādyāditvena saptamyantāttasiḥ | etaduktam | kṛpādiyogādevaṃ jñānadharmasamanvāgato bodhisattvaḥ śūnyatādau yatedityasthānametaditi | praśnapūrvakāvaivartikadharmakathanenāvaivartikaliṅgopāyārthaṃ praśnaṃ kartuṃ śikṣayannāha | evaṃ hi bodhisattva ityādi | vyatirekamukhena nirdiśannāha | sacedityādi | tathaiva tatkasya hetorityāśaṅkyāha | yo hyasāvityādi | tatrāveṇiko dharmaḥ sarvasattvāparityāgastaṃ śrutacintābhāvanāmayajñānotpādanārthaṃ yathākramaṃ na sūcayati,na prabhāvayati,nopadarśayati,yato na prajānāti paripṛṣṭo na vyākaroti na visarjayatīti yathāsaṃkhyaṃ yojyam | tāṃ bhūmimityupāyakauśalyam | anvayamukhena pratipādayituṃ kākvā praśnayannāha | syātpunarbhagavannityādi | tathaiva pariharannāha | syātsubhūte ityādi | evaṃ pratipadyetetyādi | upāyakauśalyaṃ sarvasattvāparityāgaścābhyasanīya ityavagacchet | evaṃ visarjayediti | paraiḥ pṛṣṭasyāvaivartikādhigamānurūpavyākaraṇāvyākaraṇābhyāmavaivartikānavaivartikabhāvadhāraṇenāvaivartikaliṅgopāyaḥ sūcitaḥ syāt | sarvaviṣayajñānatvenāpramāṇaviṣayopāyārthaṃ cāha | tena hi bhagavannityādi | asaṃhāryāṃ iti | teṣāṃ bodhisattvānāmasaṃhāryatvenopāyasya viṣayāpramāṇatā jñāpitā bhavet | tadevaṃ viṣayaprayogābhyāṃ samanvāgataṃ yathoktameva daśavidhamupāyakauśalaṃ grāhyam | tathā coktam |



 



viṣayo'sya prayogaśca śātravāṇāmatikramaḥ |



apratiṣṭho yathāvedhamasādhāraṇalakṣaṇaḥ ||62||



asakto'nupalambhaśca nimittapraṇidhikṣataḥ |



talliṅgaṃ cāpramāṇaṃ ca daśadhopāyakauśalam ||63|| iti



 



kaḥ punastrisarvajñāyāḥ sarvākārābhisambodhasya ca viśeṣaḥ | pratiniyatākāraviṣayāstisraḥ sarvajñatā yathoktenākārapratiniyamena,samastākāraviṣayastu sarvākārābhisambodha iti kecit | lākṣaṇikaṃ trisarvajñatāvyavasthānaṃ prāyogikastu sarvākārābhisambodha ityanye | vipakṣapratipakṣavyavasthānaprabhāvitaḥ sarvākārābhisambodhastrisarvajñatāstu na caivaṃ prakṛtiśāntākāratvādityapare | samāptaḥ sarvākārābhisaṃbodhaḥ ||



 



prāptasarvākārābhisambodhasyedānīṃ prakarṣaparyanto'dhigama iti mūrdhābhisamayo vaktavyastatra liṅgaṃ tāvadasyābhidhānīyaṃ yenāsau liṅnyate | tataḥ svapnāvasthāyāmapyatyabhyāsātsvapnasadṛśasarvadharme kṣaṇaṃ prathamaṃ liṅgaṃ vaktumāha | sacetpunaḥ subhute bodhisattvo mahāsattvaḥ svapnāntaragato'pītyādi | etaduktam | evaṃ prajñopāyaparigṛhītā bodhisattvasya yogadharmabhāvanāmūrdhaprāptā yat svapnāntare'pyasya yogavidarśanāmanaskārāstathābhūtadharmā sākṣātkaraṇena sattvadhātusāpekṣā eva pravartanta iti | dvitīyaśrāvakādibhūmispṛhācittānutpādanaliṅgārthamāha | punaraparaṃ subhūta ityādi | tatrāpūrvaprāptyabhilāṣaḥ spṛhā | prāptāviyogecchā anuśaṃsā cittam | tṛtīyatathāgatādidarśanaliṅgārthamāha | anekaśatāyāḥ parṣada ityādi | caturthabuddharddhivikurvitopalabdhiliṅgārthamāha| vaihāyasamabhyudgamyetyādi | pañcamasvapnopamadharmadeśanācittotpādaliṅgārthamāha | bodhisattvo mahāsattvo notrasyatītyādi | ṣaṣṭhabuddhakṣetropāyaprahāṇānusmaraṇaliṅgārthamāha | nairayikān sattvānityādi | kimidamapāyaviśuddhirlakṣaṇaṃ nāmeti praśnayannāha | tatra subhūte kathamityādi | pariharannāha | sacetsubhūte bodhisattva ityādi | saptamanagarādidāhapraśamanasatyādhiṣṭhānasamṛddhiliṅgārthamanvayamukhenāha | nagaradāhe vetyādi | mṛdumadhyādhimātrabhedenāpagamādyathākramamupaśāmyatu śītībhavatu astaṃ gacchatviti yojyam | vyatirekamukhenāpi kathayannāha | sacennopaśāmyatītyādi | ubhayathāpi nirdiśannāha | sacetpunarityādi | karma vipacyata iti | saddharmapratyākhyānam | dṛṣṭadharmasaṃvartanīyameva karma satyādhiṣṭhānāniṣpatterdaurmanasyādi nānubhūyate | tata eveti | janmāntarasaṅgṛhītāt | aṣṭamayakṣādyamanuṣyāpagamasatyavākyaniṣpattiliṅgārthaṃ vyatirekamukhenāha | punaraparaṃ subhūte yairākārairityādi | tatra svayaṃ praveśādgṛhītaḥ sāmarthyādhānena kāyādivikārāpādanādāviṣṭaḥ | sarvākārajñatādipañcavidhābhisamayena sarvapadārthāvagamādyathākramamajñātamityādīni pañcapadāni neti pūrveṇa yojyāni | anvayamukhenāpi kathayannāha | sacetpunaḥ subhūta ityādi |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāmupāyakauśalyamīmāṃsāparivarto nāma viṃśatitamaḥ ||